Declension table of ?caturdaśākṣarā

Deva

FeminineSingularDualPlural
Nominativecaturdaśākṣarā caturdaśākṣare caturdaśākṣarāḥ
Vocativecaturdaśākṣare caturdaśākṣare caturdaśākṣarāḥ
Accusativecaturdaśākṣarām caturdaśākṣare caturdaśākṣarāḥ
Instrumentalcaturdaśākṣarayā caturdaśākṣarābhyām caturdaśākṣarābhiḥ
Dativecaturdaśākṣarāyai caturdaśākṣarābhyām caturdaśākṣarābhyaḥ
Ablativecaturdaśākṣarāyāḥ caturdaśākṣarābhyām caturdaśākṣarābhyaḥ
Genitivecaturdaśākṣarāyāḥ caturdaśākṣarayoḥ caturdaśākṣarāṇām
Locativecaturdaśākṣarāyām caturdaśākṣarayoḥ caturdaśākṣarāsu

Adverb -caturdaśākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria