Declension table of ?caturdaśākṣara

Deva

NeuterSingularDualPlural
Nominativecaturdaśākṣaram caturdaśākṣare caturdaśākṣarāṇi
Vocativecaturdaśākṣara caturdaśākṣare caturdaśākṣarāṇi
Accusativecaturdaśākṣaram caturdaśākṣare caturdaśākṣarāṇi
Instrumentalcaturdaśākṣareṇa caturdaśākṣarābhyām caturdaśākṣaraiḥ
Dativecaturdaśākṣarāya caturdaśākṣarābhyām caturdaśākṣarebhyaḥ
Ablativecaturdaśākṣarāt caturdaśākṣarābhyām caturdaśākṣarebhyaḥ
Genitivecaturdaśākṣarasya caturdaśākṣarayoḥ caturdaśākṣarāṇām
Locativecaturdaśākṣare caturdaśākṣarayoḥ caturdaśākṣareṣu

Compound caturdaśākṣara -

Adverb -caturdaśākṣaram -caturdaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria