Declension table of ?caturdaśākṣara

Deva

MasculineSingularDualPlural
Nominativecaturdaśākṣaraḥ caturdaśākṣarau caturdaśākṣarāḥ
Vocativecaturdaśākṣara caturdaśākṣarau caturdaśākṣarāḥ
Accusativecaturdaśākṣaram caturdaśākṣarau caturdaśākṣarān
Instrumentalcaturdaśākṣareṇa caturdaśākṣarābhyām caturdaśākṣaraiḥ caturdaśākṣarebhiḥ
Dativecaturdaśākṣarāya caturdaśākṣarābhyām caturdaśākṣarebhyaḥ
Ablativecaturdaśākṣarāt caturdaśākṣarābhyām caturdaśākṣarebhyaḥ
Genitivecaturdaśākṣarasya caturdaśākṣarayoḥ caturdaśākṣarāṇām
Locativecaturdaśākṣare caturdaśākṣarayoḥ caturdaśākṣareṣu

Compound caturdaśākṣara -

Adverb -caturdaśākṣaram -caturdaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria