Declension table of ?caturbhūyasā

Deva

FeminineSingularDualPlural
Nominativecaturbhūyasā caturbhūyase caturbhūyasāḥ
Vocativecaturbhūyase caturbhūyase caturbhūyasāḥ
Accusativecaturbhūyasām caturbhūyase caturbhūyasāḥ
Instrumentalcaturbhūyasayā caturbhūyasābhyām caturbhūyasābhiḥ
Dativecaturbhūyasāyai caturbhūyasābhyām caturbhūyasābhyaḥ
Ablativecaturbhūyasāyāḥ caturbhūyasābhyām caturbhūyasābhyaḥ
Genitivecaturbhūyasāyāḥ caturbhūyasayoḥ caturbhūyasānām
Locativecaturbhūyasāyām caturbhūyasayoḥ caturbhūyasāsu

Adverb -caturbhūyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria