Declension table of ?caturbhūyas

Deva

MasculineSingularDualPlural
Nominativecaturbhūyān caturbhūyāṃsau caturbhūyāṃsaḥ
Vocativecaturbhūyan caturbhūyāṃsau caturbhūyāṃsaḥ
Accusativecaturbhūyāṃsam caturbhūyāṃsau caturbhūyasaḥ
Instrumentalcaturbhūyasā caturbhūyobhyām caturbhūyobhiḥ
Dativecaturbhūyase caturbhūyobhyām caturbhūyobhyaḥ
Ablativecaturbhūyasaḥ caturbhūyobhyām caturbhūyobhyaḥ
Genitivecaturbhūyasaḥ caturbhūyasoḥ caturbhūyasām
Locativecaturbhūyasi caturbhūyasoḥ caturbhūyaḥsu

Compound caturbhūyas -

Adverb -caturbhūyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria