Declension table of ?caturbhūmikā

Deva

FeminineSingularDualPlural
Nominativecaturbhūmikā caturbhūmike caturbhūmikāḥ
Vocativecaturbhūmike caturbhūmike caturbhūmikāḥ
Accusativecaturbhūmikām caturbhūmike caturbhūmikāḥ
Instrumentalcaturbhūmikayā caturbhūmikābhyām caturbhūmikābhiḥ
Dativecaturbhūmikāyai caturbhūmikābhyām caturbhūmikābhyaḥ
Ablativecaturbhūmikāyāḥ caturbhūmikābhyām caturbhūmikābhyaḥ
Genitivecaturbhūmikāyāḥ caturbhūmikayoḥ caturbhūmikāṇām
Locativecaturbhūmikāyām caturbhūmikayoḥ caturbhūmikāsu

Adverb -caturbhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria