Declension table of ?caturbhujabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativecaturbhujabhaṭṭācāryaḥ caturbhujabhaṭṭācāryau caturbhujabhaṭṭācāryāḥ
Vocativecaturbhujabhaṭṭācārya caturbhujabhaṭṭācāryau caturbhujabhaṭṭācāryāḥ
Accusativecaturbhujabhaṭṭācāryam caturbhujabhaṭṭācāryau caturbhujabhaṭṭācāryān
Instrumentalcaturbhujabhaṭṭācāryeṇa caturbhujabhaṭṭācāryābhyām caturbhujabhaṭṭācāryaiḥ caturbhujabhaṭṭācāryebhiḥ
Dativecaturbhujabhaṭṭācāryāya caturbhujabhaṭṭācāryābhyām caturbhujabhaṭṭācāryebhyaḥ
Ablativecaturbhujabhaṭṭācāryāt caturbhujabhaṭṭācāryābhyām caturbhujabhaṭṭācāryebhyaḥ
Genitivecaturbhujabhaṭṭācāryasya caturbhujabhaṭṭācāryayoḥ caturbhujabhaṭṭācāryāṇām
Locativecaturbhujabhaṭṭācārye caturbhujabhaṭṭācāryayoḥ caturbhujabhaṭṭācāryeṣu

Compound caturbhujabhaṭṭācārya -

Adverb -caturbhujabhaṭṭācāryam -caturbhujabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria