Declension table of ?caturbhadratarā

Deva

FeminineSingularDualPlural
Nominativecaturbhadratarā caturbhadratare caturbhadratarāḥ
Vocativecaturbhadratare caturbhadratare caturbhadratarāḥ
Accusativecaturbhadratarām caturbhadratare caturbhadratarāḥ
Instrumentalcaturbhadratarayā caturbhadratarābhyām caturbhadratarābhiḥ
Dativecaturbhadratarāyai caturbhadratarābhyām caturbhadratarābhyaḥ
Ablativecaturbhadratarāyāḥ caturbhadratarābhyām caturbhadratarābhyaḥ
Genitivecaturbhadratarāyāḥ caturbhadratarayoḥ caturbhadratarāṇām
Locativecaturbhadratarāyām caturbhadratarayoḥ caturbhadratarāsu

Adverb -caturbhadrataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria