Declension table of ?caturbhadratara

Deva

NeuterSingularDualPlural
Nominativecaturbhadrataram caturbhadratare caturbhadratarāṇi
Vocativecaturbhadratara caturbhadratare caturbhadratarāṇi
Accusativecaturbhadrataram caturbhadratare caturbhadratarāṇi
Instrumentalcaturbhadratareṇa caturbhadratarābhyām caturbhadrataraiḥ
Dativecaturbhadratarāya caturbhadratarābhyām caturbhadratarebhyaḥ
Ablativecaturbhadratarāt caturbhadratarābhyām caturbhadratarebhyaḥ
Genitivecaturbhadratarasya caturbhadratarayoḥ caturbhadratarāṇām
Locativecaturbhadratare caturbhadratarayoḥ caturbhadratareṣu

Compound caturbhadratara -

Adverb -caturbhadrataram -caturbhadratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria