Declension table of ?caturbhṛṣṭi

Deva

MasculineSingularDualPlural
Nominativecaturbhṛṣṭiḥ caturbhṛṣṭī caturbhṛṣṭayaḥ
Vocativecaturbhṛṣṭe caturbhṛṣṭī caturbhṛṣṭayaḥ
Accusativecaturbhṛṣṭim caturbhṛṣṭī caturbhṛṣṭīn
Instrumentalcaturbhṛṣṭinā caturbhṛṣṭibhyām caturbhṛṣṭibhiḥ
Dativecaturbhṛṣṭaye caturbhṛṣṭibhyām caturbhṛṣṭibhyaḥ
Ablativecaturbhṛṣṭeḥ caturbhṛṣṭibhyām caturbhṛṣṭibhyaḥ
Genitivecaturbhṛṣṭeḥ caturbhṛṣṭyoḥ caturbhṛṣṭīnām
Locativecaturbhṛṣṭau caturbhṛṣṭyoḥ caturbhṛṣṭiṣu

Compound caturbhṛṣṭi -

Adverb -caturbhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria