Declension table of caturbāhu

Deva

MasculineSingularDualPlural
Nominativecaturbāhuḥ caturbāhū caturbāhavaḥ
Vocativecaturbāho caturbāhū caturbāhavaḥ
Accusativecaturbāhum caturbāhū caturbāhūn
Instrumentalcaturbāhuṇā caturbāhubhyām caturbāhubhiḥ
Dativecaturbāhave caturbāhubhyām caturbāhubhyaḥ
Ablativecaturbāhoḥ caturbāhubhyām caturbāhubhyaḥ
Genitivecaturbāhoḥ caturbāhvoḥ caturbāhūṇām
Locativecaturbāhau caturbāhvoḥ caturbāhuṣu

Compound caturbāhu -

Adverb -caturbāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria