Declension table of ?caturavattinī

Deva

FeminineSingularDualPlural
Nominativecaturavattinī caturavattinyau caturavattinyaḥ
Vocativecaturavattini caturavattinyau caturavattinyaḥ
Accusativecaturavattinīm caturavattinyau caturavattinīḥ
Instrumentalcaturavattinyā caturavattinībhyām caturavattinībhiḥ
Dativecaturavattinyai caturavattinībhyām caturavattinībhyaḥ
Ablativecaturavattinyāḥ caturavattinībhyām caturavattinībhyaḥ
Genitivecaturavattinyāḥ caturavattinyoḥ caturavattinīnām
Locativecaturavattinyām caturavattinyoḥ caturavattinīṣu

Compound caturavattini - caturavattinī -

Adverb -caturavattini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria