Declension table of ?caturavatta

Deva

NeuterSingularDualPlural
Nominativecaturavattam caturavatte caturavattāni
Vocativecaturavatta caturavatte caturavattāni
Accusativecaturavattam caturavatte caturavattāni
Instrumentalcaturavattena caturavattābhyām caturavattaiḥ
Dativecaturavattāya caturavattābhyām caturavattebhyaḥ
Ablativecaturavattāt caturavattābhyām caturavattebhyaḥ
Genitivecaturavattasya caturavattayoḥ caturavattānām
Locativecaturavatte caturavattayoḥ caturavatteṣu

Compound caturavatta -

Adverb -caturavattam -caturavattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria