Declension table of ?caturavarārdhya

Deva

NeuterSingularDualPlural
Nominativecaturavarārdhyam caturavarārdhye caturavarārdhyāni
Vocativecaturavarārdhya caturavarārdhye caturavarārdhyāni
Accusativecaturavarārdhyam caturavarārdhye caturavarārdhyāni
Instrumentalcaturavarārdhyena caturavarārdhyābhyām caturavarārdhyaiḥ
Dativecaturavarārdhyāya caturavarārdhyābhyām caturavarārdhyebhyaḥ
Ablativecaturavarārdhyāt caturavarārdhyābhyām caturavarārdhyebhyaḥ
Genitivecaturavarārdhyasya caturavarārdhyayoḥ caturavarārdhyānām
Locativecaturavarārdhye caturavarārdhyayoḥ caturavarārdhyeṣu

Compound caturavarārdhya -

Adverb -caturavarārdhyam -caturavarārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria