Declension table of ?caturarthā

Deva

FeminineSingularDualPlural
Nominativecaturarthā caturarthe caturarthāḥ
Vocativecaturarthe caturarthe caturarthāḥ
Accusativecaturarthām caturarthe caturarthāḥ
Instrumentalcaturarthayā caturarthābhyām caturarthābhiḥ
Dativecaturarthāyai caturarthābhyām caturarthābhyaḥ
Ablativecaturarthāyāḥ caturarthābhyām caturarthābhyaḥ
Genitivecaturarthāyāḥ caturarthayoḥ caturarthānām
Locativecaturarthāyām caturarthayoḥ caturarthāsu

Adverb -caturartham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria