Declension table of caturartha

Deva

NeuterSingularDualPlural
Nominativecaturartham caturarthe caturarthāni
Vocativecaturartha caturarthe caturarthāni
Accusativecaturartham caturarthe caturarthāni
Instrumentalcaturarthena caturarthābhyām caturarthaiḥ
Dativecaturarthāya caturarthābhyām caturarthebhyaḥ
Ablativecaturarthāt caturarthābhyām caturarthebhyaḥ
Genitivecaturarthasya caturarthayoḥ caturarthānām
Locativecaturarthe caturarthayoḥ caturartheṣu

Compound caturartha -

Adverb -caturartham -caturarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria