Declension table of ?caturanta

Deva

MasculineSingularDualPlural
Nominativecaturantaḥ caturantau caturantāḥ
Vocativecaturanta caturantau caturantāḥ
Accusativecaturantam caturantau caturantān
Instrumentalcaturantena caturantābhyām caturantaiḥ caturantebhiḥ
Dativecaturantāya caturantābhyām caturantebhyaḥ
Ablativecaturantāt caturantābhyām caturantebhyaḥ
Genitivecaturantasya caturantayoḥ caturantānām
Locativecaturante caturantayoḥ caturanteṣu

Compound caturanta -

Adverb -caturantam -caturantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria