Declension table of ?caturakṣī

Deva

FeminineSingularDualPlural
Nominativecaturakṣī caturakṣyau caturakṣyaḥ
Vocativecaturakṣi caturakṣyau caturakṣyaḥ
Accusativecaturakṣīm caturakṣyau caturakṣīḥ
Instrumentalcaturakṣyā caturakṣībhyām caturakṣībhiḥ
Dativecaturakṣyai caturakṣībhyām caturakṣībhyaḥ
Ablativecaturakṣyāḥ caturakṣībhyām caturakṣībhyaḥ
Genitivecaturakṣyāḥ caturakṣyoḥ caturakṣīṇām
Locativecaturakṣyām caturakṣyoḥ caturakṣīṣu

Compound caturakṣi - caturakṣī -

Adverb -caturakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria