Declension table of ?caturagnivatā

Deva

FeminineSingularDualPlural
Nominativecaturagnivatā caturagnivate caturagnivatāḥ
Vocativecaturagnivate caturagnivate caturagnivatāḥ
Accusativecaturagnivatām caturagnivate caturagnivatāḥ
Instrumentalcaturagnivatayā caturagnivatābhyām caturagnivatābhiḥ
Dativecaturagnivatāyai caturagnivatābhyām caturagnivatābhyaḥ
Ablativecaturagnivatāyāḥ caturagnivatābhyām caturagnivatābhyaḥ
Genitivecaturagnivatāyāḥ caturagnivatayoḥ caturagnivatānām
Locativecaturagnivatāyām caturagnivatayoḥ caturagnivatāsu

Adverb -caturagnivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria