Declension table of ?caturagnivat

Deva

NeuterSingularDualPlural
Nominativecaturagnivat caturagnivantī caturagnivatī caturagnivanti
Vocativecaturagnivat caturagnivantī caturagnivatī caturagnivanti
Accusativecaturagnivat caturagnivantī caturagnivatī caturagnivanti
Instrumentalcaturagnivatā caturagnivadbhyām caturagnivadbhiḥ
Dativecaturagnivate caturagnivadbhyām caturagnivadbhyaḥ
Ablativecaturagnivataḥ caturagnivadbhyām caturagnivadbhyaḥ
Genitivecaturagnivataḥ caturagnivatoḥ caturagnivatām
Locativecaturagnivati caturagnivatoḥ caturagnivatsu

Adverb -caturagnivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria