Declension table of ?caturagnivat

Deva

MasculineSingularDualPlural
Nominativecaturagnivān caturagnivantau caturagnivantaḥ
Vocativecaturagnivan caturagnivantau caturagnivantaḥ
Accusativecaturagnivantam caturagnivantau caturagnivataḥ
Instrumentalcaturagnivatā caturagnivadbhyām caturagnivadbhiḥ
Dativecaturagnivate caturagnivadbhyām caturagnivadbhyaḥ
Ablativecaturagnivataḥ caturagnivadbhyām caturagnivadbhyaḥ
Genitivecaturagnivataḥ caturagnivatoḥ caturagnivatām
Locativecaturagnivati caturagnivatoḥ caturagnivatsu

Compound caturagnivat -

Adverb -caturagnivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria