Declension table of ?caturaṅgulaparyavanaddhā

Deva

FeminineSingularDualPlural
Nominativecaturaṅgulaparyavanaddhā caturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhāḥ
Vocativecaturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhāḥ
Accusativecaturaṅgulaparyavanaddhām caturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhāḥ
Instrumentalcaturaṅgulaparyavanaddhayā caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhābhiḥ
Dativecaturaṅgulaparyavanaddhāyai caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhābhyaḥ
Ablativecaturaṅgulaparyavanaddhāyāḥ caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhābhyaḥ
Genitivecaturaṅgulaparyavanaddhāyāḥ caturaṅgulaparyavanaddhayoḥ caturaṅgulaparyavanaddhānām
Locativecaturaṅgulaparyavanaddhāyām caturaṅgulaparyavanaddhayoḥ caturaṅgulaparyavanaddhāsu

Adverb -caturaṅgulaparyavanaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria