Declension table of ?caturaṅgulaparyavanaddha

Deva

NeuterSingularDualPlural
Nominativecaturaṅgulaparyavanaddham caturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhāni
Vocativecaturaṅgulaparyavanaddha caturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhāni
Accusativecaturaṅgulaparyavanaddham caturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhāni
Instrumentalcaturaṅgulaparyavanaddhena caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhaiḥ
Dativecaturaṅgulaparyavanaddhāya caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhebhyaḥ
Ablativecaturaṅgulaparyavanaddhāt caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhebhyaḥ
Genitivecaturaṅgulaparyavanaddhasya caturaṅgulaparyavanaddhayoḥ caturaṅgulaparyavanaddhānām
Locativecaturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhayoḥ caturaṅgulaparyavanaddheṣu

Compound caturaṅgulaparyavanaddha -

Adverb -caturaṅgulaparyavanaddham -caturaṅgulaparyavanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria