Declension table of ?caturaṅgula

Deva

NeuterSingularDualPlural
Nominativecaturaṅgulam caturaṅgule caturaṅgulāni
Vocativecaturaṅgula caturaṅgule caturaṅgulāni
Accusativecaturaṅgulam caturaṅgule caturaṅgulāni
Instrumentalcaturaṅgulena caturaṅgulābhyām caturaṅgulaiḥ
Dativecaturaṅgulāya caturaṅgulābhyām caturaṅgulebhyaḥ
Ablativecaturaṅgulāt caturaṅgulābhyām caturaṅgulebhyaḥ
Genitivecaturaṅgulasya caturaṅgulayoḥ caturaṅgulānām
Locativecaturaṅgule caturaṅgulayoḥ caturaṅguleṣu

Compound caturaṅgula -

Adverb -caturaṅgulam -caturaṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria