Declension table of ?caturaṅgin

Deva

NeuterSingularDualPlural
Nominativecaturaṅgi caturaṅgiṇī caturaṅgīṇi
Vocativecaturaṅgin caturaṅgi caturaṅgiṇī caturaṅgīṇi
Accusativecaturaṅgi caturaṅgiṇī caturaṅgīṇi
Instrumentalcaturaṅgiṇā caturaṅgibhyām caturaṅgibhiḥ
Dativecaturaṅgiṇe caturaṅgibhyām caturaṅgibhyaḥ
Ablativecaturaṅgiṇaḥ caturaṅgibhyām caturaṅgibhyaḥ
Genitivecaturaṅgiṇaḥ caturaṅgiṇoḥ caturaṅgiṇām
Locativecaturaṅgiṇi caturaṅgiṇoḥ caturaṅgiṣu

Compound caturaṅgi -

Adverb -caturaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria