Declension table of ?caturaṅgin

Deva

MasculineSingularDualPlural
Nominativecaturaṅgī caturaṅgiṇau caturaṅgiṇaḥ
Vocativecaturaṅgin caturaṅgiṇau caturaṅgiṇaḥ
Accusativecaturaṅgiṇam caturaṅgiṇau caturaṅgiṇaḥ
Instrumentalcaturaṅgiṇā caturaṅgibhyām caturaṅgibhiḥ
Dativecaturaṅgiṇe caturaṅgibhyām caturaṅgibhyaḥ
Ablativecaturaṅgiṇaḥ caturaṅgibhyām caturaṅgibhyaḥ
Genitivecaturaṅgiṇaḥ caturaṅgiṇoḥ caturaṅgiṇām
Locativecaturaṅgiṇi caturaṅgiṇoḥ caturaṅgiṣu

Compound caturaṅgi -

Adverb -caturaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria