Declension table of ?caturaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativecaturaṅgiṇī caturaṅgiṇyau caturaṅgiṇyaḥ
Vocativecaturaṅgiṇi caturaṅgiṇyau caturaṅgiṇyaḥ
Accusativecaturaṅgiṇīm caturaṅgiṇyau caturaṅgiṇīḥ
Instrumentalcaturaṅgiṇyā caturaṅgiṇībhyām caturaṅgiṇībhiḥ
Dativecaturaṅgiṇyai caturaṅgiṇībhyām caturaṅgiṇībhyaḥ
Ablativecaturaṅgiṇyāḥ caturaṅgiṇībhyām caturaṅgiṇībhyaḥ
Genitivecaturaṅgiṇyāḥ caturaṅgiṇyoḥ caturaṅgiṇīnām
Locativecaturaṅgiṇyām caturaṅgiṇyoḥ caturaṅgiṇīṣu

Compound caturaṅgiṇi - caturaṅgiṇī -

Adverb -caturaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria