Declension table of ?caturaṅgakrīḍā

Deva

FeminineSingularDualPlural
Nominativecaturaṅgakrīḍā caturaṅgakrīḍe caturaṅgakrīḍāḥ
Vocativecaturaṅgakrīḍe caturaṅgakrīḍe caturaṅgakrīḍāḥ
Accusativecaturaṅgakrīḍām caturaṅgakrīḍe caturaṅgakrīḍāḥ
Instrumentalcaturaṅgakrīḍayā caturaṅgakrīḍābhyām caturaṅgakrīḍābhiḥ
Dativecaturaṅgakrīḍāyai caturaṅgakrīḍābhyām caturaṅgakrīḍābhyaḥ
Ablativecaturaṅgakrīḍāyāḥ caturaṅgakrīḍābhyām caturaṅgakrīḍābhyaḥ
Genitivecaturaṅgakrīḍāyāḥ caturaṅgakrīḍayoḥ caturaṅgakrīḍānām
Locativecaturaṅgakrīḍāyām caturaṅgakrīḍayoḥ caturaṅgakrīḍāsu

Adverb -caturaṅgakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria