Declension table of ?caturaṅgabalādhyakṣa

Deva

MasculineSingularDualPlural
Nominativecaturaṅgabalādhyakṣaḥ caturaṅgabalādhyakṣau caturaṅgabalādhyakṣāḥ
Vocativecaturaṅgabalādhyakṣa caturaṅgabalādhyakṣau caturaṅgabalādhyakṣāḥ
Accusativecaturaṅgabalādhyakṣam caturaṅgabalādhyakṣau caturaṅgabalādhyakṣān
Instrumentalcaturaṅgabalādhyakṣeṇa caturaṅgabalādhyakṣābhyām caturaṅgabalādhyakṣaiḥ caturaṅgabalādhyakṣebhiḥ
Dativecaturaṅgabalādhyakṣāya caturaṅgabalādhyakṣābhyām caturaṅgabalādhyakṣebhyaḥ
Ablativecaturaṅgabalādhyakṣāt caturaṅgabalādhyakṣābhyām caturaṅgabalādhyakṣebhyaḥ
Genitivecaturaṅgabalādhyakṣasya caturaṅgabalādhyakṣayoḥ caturaṅgabalādhyakṣāṇām
Locativecaturaṅgabalādhyakṣe caturaṅgabalādhyakṣayoḥ caturaṅgabalādhyakṣeṣu

Compound caturaṅgabalādhyakṣa -

Adverb -caturaṅgabalādhyakṣam -caturaṅgabalādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria