Declension table of ?caturāśramin

Deva

NeuterSingularDualPlural
Nominativecaturāśrami caturāśramiṇī caturāśramīṇi
Vocativecaturāśramin caturāśrami caturāśramiṇī caturāśramīṇi
Accusativecaturāśrami caturāśramiṇī caturāśramīṇi
Instrumentalcaturāśramiṇā caturāśramibhyām caturāśramibhiḥ
Dativecaturāśramiṇe caturāśramibhyām caturāśramibhyaḥ
Ablativecaturāśramiṇaḥ caturāśramibhyām caturāśramibhyaḥ
Genitivecaturāśramiṇaḥ caturāśramiṇoḥ caturāśramiṇām
Locativecaturāśramiṇi caturāśramiṇoḥ caturāśramiṣu

Compound caturāśrami -

Adverb -caturāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria