Declension table of ?caturāśramin

Deva

MasculineSingularDualPlural
Nominativecaturāśramī caturāśramiṇau caturāśramiṇaḥ
Vocativecaturāśramin caturāśramiṇau caturāśramiṇaḥ
Accusativecaturāśramiṇam caturāśramiṇau caturāśramiṇaḥ
Instrumentalcaturāśramiṇā caturāśramibhyām caturāśramibhiḥ
Dativecaturāśramiṇe caturāśramibhyām caturāśramibhyaḥ
Ablativecaturāśramiṇaḥ caturāśramibhyām caturāśramibhyaḥ
Genitivecaturāśramiṇaḥ caturāśramiṇoḥ caturāśramiṇām
Locativecaturāśramiṇi caturāśramiṇoḥ caturāśramiṣu

Compound caturāśrami -

Adverb -caturāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria