Declension table of ?caturāśramiṇī

Deva

FeminineSingularDualPlural
Nominativecaturāśramiṇī caturāśramiṇyau caturāśramiṇyaḥ
Vocativecaturāśramiṇi caturāśramiṇyau caturāśramiṇyaḥ
Accusativecaturāśramiṇīm caturāśramiṇyau caturāśramiṇīḥ
Instrumentalcaturāśramiṇyā caturāśramiṇībhyām caturāśramiṇībhiḥ
Dativecaturāśramiṇyai caturāśramiṇībhyām caturāśramiṇībhyaḥ
Ablativecaturāśramiṇyāḥ caturāśramiṇībhyām caturāśramiṇībhyaḥ
Genitivecaturāśramiṇyāḥ caturāśramiṇyoḥ caturāśramiṇīnām
Locativecaturāśramiṇyām caturāśramiṇyoḥ caturāśramiṇīṣu

Compound caturāśramiṇi - caturāśramiṇī -

Adverb -caturāśramiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria