Declension table of ?caturaṣṭaka

Deva

NeuterSingularDualPlural
Nominativecaturaṣṭakam caturaṣṭake caturaṣṭakāni
Vocativecaturaṣṭaka caturaṣṭake caturaṣṭakāni
Accusativecaturaṣṭakam caturaṣṭake caturaṣṭakāni
Instrumentalcaturaṣṭakena caturaṣṭakābhyām caturaṣṭakaiḥ
Dativecaturaṣṭakāya caturaṣṭakābhyām caturaṣṭakebhyaḥ
Ablativecaturaṣṭakāt caturaṣṭakābhyām caturaṣṭakebhyaḥ
Genitivecaturaṣṭakasya caturaṣṭakayoḥ caturaṣṭakānām
Locativecaturaṣṭake caturaṣṭakayoḥ caturaṣṭakeṣu

Compound caturaṣṭaka -

Adverb -caturaṣṭakam -caturaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria