Declension table of ?caturaṣṭaka

Deva

MasculineSingularDualPlural
Nominativecaturaṣṭakaḥ caturaṣṭakau caturaṣṭakāḥ
Vocativecaturaṣṭaka caturaṣṭakau caturaṣṭakāḥ
Accusativecaturaṣṭakam caturaṣṭakau caturaṣṭakān
Instrumentalcaturaṣṭakena caturaṣṭakābhyām caturaṣṭakaiḥ caturaṣṭakebhiḥ
Dativecaturaṣṭakāya caturaṣṭakābhyām caturaṣṭakebhyaḥ
Ablativecaturaṣṭakāt caturaṣṭakābhyām caturaṣṭakebhyaḥ
Genitivecaturaṣṭakasya caturaṣṭakayoḥ caturaṣṭakānām
Locativecaturaṣṭake caturaṣṭakayoḥ caturaṣṭakeṣu

Compound caturaṣṭaka -

Adverb -caturaṣṭakam -caturaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria