Declension table of ?caturaṇuka

Deva

NeuterSingularDualPlural
Nominativecaturaṇukam caturaṇuke caturaṇukāni
Vocativecaturaṇuka caturaṇuke caturaṇukāni
Accusativecaturaṇukam caturaṇuke caturaṇukāni
Instrumentalcaturaṇukena caturaṇukābhyām caturaṇukaiḥ
Dativecaturaṇukāya caturaṇukābhyām caturaṇukebhyaḥ
Ablativecaturaṇukāt caturaṇukābhyām caturaṇukebhyaḥ
Genitivecaturaṇukasya caturaṇukayoḥ caturaṇukānām
Locativecaturaṇuke caturaṇukayoḥ caturaṇukeṣu

Compound caturaṇuka -

Adverb -caturaṇukam -caturaṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria