Declension table of ?caturaṃśavat

Deva

NeuterSingularDualPlural
Nominativecaturaṃśavat caturaṃśavantī caturaṃśavatī caturaṃśavanti
Vocativecaturaṃśavat caturaṃśavantī caturaṃśavatī caturaṃśavanti
Accusativecaturaṃśavat caturaṃśavantī caturaṃśavatī caturaṃśavanti
Instrumentalcaturaṃśavatā caturaṃśavadbhyām caturaṃśavadbhiḥ
Dativecaturaṃśavate caturaṃśavadbhyām caturaṃśavadbhyaḥ
Ablativecaturaṃśavataḥ caturaṃśavadbhyām caturaṃśavadbhyaḥ
Genitivecaturaṃśavataḥ caturaṃśavatoḥ caturaṃśavatām
Locativecaturaṃśavati caturaṃśavatoḥ caturaṃśavatsu

Adverb -caturaṃśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria