Declension table of ?caturaṃśavat

Deva

MasculineSingularDualPlural
Nominativecaturaṃśavān caturaṃśavantau caturaṃśavantaḥ
Vocativecaturaṃśavan caturaṃśavantau caturaṃśavantaḥ
Accusativecaturaṃśavantam caturaṃśavantau caturaṃśavataḥ
Instrumentalcaturaṃśavatā caturaṃśavadbhyām caturaṃśavadbhiḥ
Dativecaturaṃśavate caturaṃśavadbhyām caturaṃśavadbhyaḥ
Ablativecaturaṃśavataḥ caturaṃśavadbhyām caturaṃśavadbhyaḥ
Genitivecaturaṃśavataḥ caturaṃśavatoḥ caturaṃśavatām
Locativecaturaṃśavati caturaṃśavatoḥ caturaṃśavatsu

Compound caturaṃśavat -

Adverb -caturaṃśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria