Declension table of catura

Deva

NeuterSingularDualPlural
Nominativecaturam cature caturāṇi
Vocativecatura cature caturāṇi
Accusativecaturam cature caturāṇi
Instrumentalcatureṇa caturābhyām caturaiḥ
Dativecaturāya caturābhyām caturebhyaḥ
Ablativecaturāt caturābhyām caturebhyaḥ
Genitivecaturasya caturayoḥ caturāṇām
Locativecature caturayoḥ catureṣu

Compound catura -

Adverb -caturam -caturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria