Declension table of ?caturṛddhipādacaraṇatalasupratiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativecaturṛddhipādacaraṇatalasupratiṣṭhitā caturṛddhipādacaraṇatalasupratiṣṭhite caturṛddhipādacaraṇatalasupratiṣṭhitāḥ
Vocativecaturṛddhipādacaraṇatalasupratiṣṭhite caturṛddhipādacaraṇatalasupratiṣṭhite caturṛddhipādacaraṇatalasupratiṣṭhitāḥ
Accusativecaturṛddhipādacaraṇatalasupratiṣṭhitām caturṛddhipādacaraṇatalasupratiṣṭhite caturṛddhipādacaraṇatalasupratiṣṭhitāḥ
Instrumentalcaturṛddhipādacaraṇatalasupratiṣṭhitayā caturṛddhipādacaraṇatalasupratiṣṭhitābhyām caturṛddhipādacaraṇatalasupratiṣṭhitābhiḥ
Dativecaturṛddhipādacaraṇatalasupratiṣṭhitāyai caturṛddhipādacaraṇatalasupratiṣṭhitābhyām caturṛddhipādacaraṇatalasupratiṣṭhitābhyaḥ
Ablativecaturṛddhipādacaraṇatalasupratiṣṭhitāyāḥ caturṛddhipādacaraṇatalasupratiṣṭhitābhyām caturṛddhipādacaraṇatalasupratiṣṭhitābhyaḥ
Genitivecaturṛddhipādacaraṇatalasupratiṣṭhitāyāḥ caturṛddhipādacaraṇatalasupratiṣṭhitayoḥ caturṛddhipādacaraṇatalasupratiṣṭhitānām
Locativecaturṛddhipādacaraṇatalasupratiṣṭhitāyām caturṛddhipādacaraṇatalasupratiṣṭhitayoḥ caturṛddhipādacaraṇatalasupratiṣṭhitāsu

Adverb -caturṛddhipādacaraṇatalasupratiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria