Declension table of ?caturṛddhipādacaraṇatalasupratiṣṭhita

Deva

NeuterSingularDualPlural
Nominativecaturṛddhipādacaraṇatalasupratiṣṭhitam caturṛddhipādacaraṇatalasupratiṣṭhite caturṛddhipādacaraṇatalasupratiṣṭhitāni
Vocativecaturṛddhipādacaraṇatalasupratiṣṭhita caturṛddhipādacaraṇatalasupratiṣṭhite caturṛddhipādacaraṇatalasupratiṣṭhitāni
Accusativecaturṛddhipādacaraṇatalasupratiṣṭhitam caturṛddhipādacaraṇatalasupratiṣṭhite caturṛddhipādacaraṇatalasupratiṣṭhitāni
Instrumentalcaturṛddhipādacaraṇatalasupratiṣṭhitena caturṛddhipādacaraṇatalasupratiṣṭhitābhyām caturṛddhipādacaraṇatalasupratiṣṭhitaiḥ
Dativecaturṛddhipādacaraṇatalasupratiṣṭhitāya caturṛddhipādacaraṇatalasupratiṣṭhitābhyām caturṛddhipādacaraṇatalasupratiṣṭhitebhyaḥ
Ablativecaturṛddhipādacaraṇatalasupratiṣṭhitāt caturṛddhipādacaraṇatalasupratiṣṭhitābhyām caturṛddhipādacaraṇatalasupratiṣṭhitebhyaḥ
Genitivecaturṛddhipādacaraṇatalasupratiṣṭhitasya caturṛddhipādacaraṇatalasupratiṣṭhitayoḥ caturṛddhipādacaraṇatalasupratiṣṭhitānām
Locativecaturṛddhipādacaraṇatalasupratiṣṭhite caturṛddhipādacaraṇatalasupratiṣṭhitayoḥ caturṛddhipādacaraṇatalasupratiṣṭhiteṣu

Compound caturṛddhipādacaraṇatalasupratiṣṭhita -

Adverb -caturṛddhipādacaraṇatalasupratiṣṭhitam -caturṛddhipādacaraṇatalasupratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria