Declension table of ?caturṇavatā

Deva

FeminineSingularDualPlural
Nominativecaturṇavatā caturṇavate caturṇavatāḥ
Vocativecaturṇavate caturṇavate caturṇavatāḥ
Accusativecaturṇavatām caturṇavate caturṇavatāḥ
Instrumentalcaturṇavatayā caturṇavatābhyām caturṇavatābhiḥ
Dativecaturṇavatāyai caturṇavatābhyām caturṇavatābhyaḥ
Ablativecaturṇavatāyāḥ caturṇavatābhyām caturṇavatābhyaḥ
Genitivecaturṇavatāyāḥ caturṇavatayoḥ caturṇavatānām
Locativecaturṇavatāyām caturṇavatayoḥ caturṇavatāsu

Adverb -caturṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria