Declension table of ?caturṇavata

Deva

NeuterSingularDualPlural
Nominativecaturṇavatam caturṇavate caturṇavatāni
Vocativecaturṇavata caturṇavate caturṇavatāni
Accusativecaturṇavatam caturṇavate caturṇavatāni
Instrumentalcaturṇavatena caturṇavatābhyām caturṇavataiḥ
Dativecaturṇavatāya caturṇavatābhyām caturṇavatebhyaḥ
Ablativecaturṇavatāt caturṇavatābhyām caturṇavatebhyaḥ
Genitivecaturṇavatasya caturṇavatayoḥ caturṇavatānām
Locativecaturṇavate caturṇavatayoḥ caturṇavateṣu

Compound caturṇavata -

Adverb -caturṇavatam -caturṇavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria