Declension table of ?caturṇavata

Deva

MasculineSingularDualPlural
Nominativecaturṇavataḥ caturṇavatau caturṇavatāḥ
Vocativecaturṇavata caturṇavatau caturṇavatāḥ
Accusativecaturṇavatam caturṇavatau caturṇavatān
Instrumentalcaturṇavatena caturṇavatābhyām caturṇavataiḥ caturṇavatebhiḥ
Dativecaturṇavatāya caturṇavatābhyām caturṇavatebhyaḥ
Ablativecaturṇavatāt caturṇavatābhyām caturṇavatebhyaḥ
Genitivecaturṇavatasya caturṇavatayoḥ caturṇavatānām
Locativecaturṇavate caturṇavatayoḥ caturṇavateṣu

Compound caturṇavata -

Adverb -caturṇavatam -caturṇavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria