Declension table of ?catuṣpuṭa

Deva

MasculineSingularDualPlural
Nominativecatuṣpuṭaḥ catuṣpuṭau catuṣpuṭāḥ
Vocativecatuṣpuṭa catuṣpuṭau catuṣpuṭāḥ
Accusativecatuṣpuṭam catuṣpuṭau catuṣpuṭān
Instrumentalcatuṣpuṭena catuṣpuṭābhyām catuṣpuṭaiḥ catuṣpuṭebhiḥ
Dativecatuṣpuṭāya catuṣpuṭābhyām catuṣpuṭebhyaḥ
Ablativecatuṣpuṭāt catuṣpuṭābhyām catuṣpuṭebhyaḥ
Genitivecatuṣpuṭasya catuṣpuṭayoḥ catuṣpuṭānām
Locativecatuṣpuṭe catuṣpuṭayoḥ catuṣpuṭeṣu

Compound catuṣpuṭa -

Adverb -catuṣpuṭam -catuṣpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria