Declension table of ?catuṣpuṇḍrā

Deva

FeminineSingularDualPlural
Nominativecatuṣpuṇḍrā catuṣpuṇḍre catuṣpuṇḍrāḥ
Vocativecatuṣpuṇḍre catuṣpuṇḍre catuṣpuṇḍrāḥ
Accusativecatuṣpuṇḍrām catuṣpuṇḍre catuṣpuṇḍrāḥ
Instrumentalcatuṣpuṇḍrayā catuṣpuṇḍrābhyām catuṣpuṇḍrābhiḥ
Dativecatuṣpuṇḍrāyai catuṣpuṇḍrābhyām catuṣpuṇḍrābhyaḥ
Ablativecatuṣpuṇḍrāyāḥ catuṣpuṇḍrābhyām catuṣpuṇḍrābhyaḥ
Genitivecatuṣpuṇḍrāyāḥ catuṣpuṇḍrayoḥ catuṣpuṇḍrāṇām
Locativecatuṣpuṇḍrāyām catuṣpuṇḍrayoḥ catuṣpuṇḍrāsu

Adverb -catuṣpuṇḍram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria