Declension table of ?catuṣprasthānikā

Deva

FeminineSingularDualPlural
Nominativecatuṣprasthānikā catuṣprasthānike catuṣprasthānikāḥ
Vocativecatuṣprasthānike catuṣprasthānike catuṣprasthānikāḥ
Accusativecatuṣprasthānikām catuṣprasthānike catuṣprasthānikāḥ
Instrumentalcatuṣprasthānikayā catuṣprasthānikābhyām catuṣprasthānikābhiḥ
Dativecatuṣprasthānikāyai catuṣprasthānikābhyām catuṣprasthānikābhyaḥ
Ablativecatuṣprasthānikāyāḥ catuṣprasthānikābhyām catuṣprasthānikābhyaḥ
Genitivecatuṣprasthānikāyāḥ catuṣprasthānikayoḥ catuṣprasthānikānām
Locativecatuṣprasthānikāyām catuṣprasthānikayoḥ catuṣprasthānikāsu

Adverb -catuṣprasthānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria