Declension table of catuṣpañcāśattama

Deva

MasculineSingularDualPlural
Nominativecatuṣpañcāśattamaḥ catuṣpañcāśattamau catuṣpañcāśattamāḥ
Vocativecatuṣpañcāśattama catuṣpañcāśattamau catuṣpañcāśattamāḥ
Accusativecatuṣpañcāśattamam catuṣpañcāśattamau catuṣpañcāśattamān
Instrumentalcatuṣpañcāśattamena catuṣpañcāśattamābhyām catuṣpañcāśattamaiḥ catuṣpañcāśattamebhiḥ
Dativecatuṣpañcāśattamāya catuṣpañcāśattamābhyām catuṣpañcāśattamebhyaḥ
Ablativecatuṣpañcāśattamāt catuṣpañcāśattamābhyām catuṣpañcāśattamebhyaḥ
Genitivecatuṣpañcāśattamasya catuṣpañcāśattamayoḥ catuṣpañcāśattamānām
Locativecatuṣpañcāśattame catuṣpañcāśattamayoḥ catuṣpañcāśattameṣu

Compound catuṣpañcāśattama -

Adverb -catuṣpañcāśattamam -catuṣpañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria