Declension table of catuṣpañcāśat

Deva

FeminineSingularDualPlural
Nominativecatuṣpañcāśat catuṣpañcāśatau catuṣpañcāśataḥ
Vocativecatuṣpañcāśat catuṣpañcāśatau catuṣpañcāśataḥ
Accusativecatuṣpañcāśatam catuṣpañcāśatau catuṣpañcāśataḥ
Instrumentalcatuṣpañcāśatā catuṣpañcāśadbhyām catuṣpañcāśadbhiḥ
Dativecatuṣpañcāśate catuṣpañcāśadbhyām catuṣpañcāśadbhyaḥ
Ablativecatuṣpañcāśataḥ catuṣpañcāśadbhyām catuṣpañcāśadbhyaḥ
Genitivecatuṣpañcāśataḥ catuṣpañcāśatoḥ catuṣpañcāśatām
Locativecatuṣpañcāśati catuṣpañcāśatoḥ catuṣpañcāśatsu

Compound catuṣpañcāśat -

Adverb -catuṣpañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria