Declension table of ?catuṣpañcāśadadhikaśata

Deva

NeuterSingularDualPlural
Nominativecatuṣpañcāśadadhikaśatam catuṣpañcāśadadhikaśate catuṣpañcāśadadhikaśatāni
Vocativecatuṣpañcāśadadhikaśata catuṣpañcāśadadhikaśate catuṣpañcāśadadhikaśatāni
Accusativecatuṣpañcāśadadhikaśatam catuṣpañcāśadadhikaśate catuṣpañcāśadadhikaśatāni
Instrumentalcatuṣpañcāśadadhikaśatena catuṣpañcāśadadhikaśatābhyām catuṣpañcāśadadhikaśataiḥ
Dativecatuṣpañcāśadadhikaśatāya catuṣpañcāśadadhikaśatābhyām catuṣpañcāśadadhikaśatebhyaḥ
Ablativecatuṣpañcāśadadhikaśatāt catuṣpañcāśadadhikaśatābhyām catuṣpañcāśadadhikaśatebhyaḥ
Genitivecatuṣpañcāśadadhikaśatasya catuṣpañcāśadadhikaśatayoḥ catuṣpañcāśadadhikaśatānām
Locativecatuṣpañcāśadadhikaśate catuṣpañcāśadadhikaśatayoḥ catuṣpañcāśadadhikaśateṣu

Compound catuṣpañcāśadadhikaśata -

Adverb -catuṣpañcāśadadhikaśatam -catuṣpañcāśadadhikaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria