Declension table of ?catuṣpañcāśadadhikaśata

Deva

MasculineSingularDualPlural
Nominativecatuṣpañcāśadadhikaśataḥ catuṣpañcāśadadhikaśatau catuṣpañcāśadadhikaśatāḥ
Vocativecatuṣpañcāśadadhikaśata catuṣpañcāśadadhikaśatau catuṣpañcāśadadhikaśatāḥ
Accusativecatuṣpañcāśadadhikaśatam catuṣpañcāśadadhikaśatau catuṣpañcāśadadhikaśatān
Instrumentalcatuṣpañcāśadadhikaśatena catuṣpañcāśadadhikaśatābhyām catuṣpañcāśadadhikaśataiḥ catuṣpañcāśadadhikaśatebhiḥ
Dativecatuṣpañcāśadadhikaśatāya catuṣpañcāśadadhikaśatābhyām catuṣpañcāśadadhikaśatebhyaḥ
Ablativecatuṣpañcāśadadhikaśatāt catuṣpañcāśadadhikaśatābhyām catuṣpañcāśadadhikaśatebhyaḥ
Genitivecatuṣpañcāśadadhikaśatasya catuṣpañcāśadadhikaśatayoḥ catuṣpañcāśadadhikaśatānām
Locativecatuṣpañcāśadadhikaśate catuṣpañcāśadadhikaśatayoḥ catuṣpañcāśadadhikaśateṣu

Compound catuṣpañcāśadadhikaśata -

Adverb -catuṣpañcāśadadhikaśatam -catuṣpañcāśadadhikaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria